जपाकुसुमसंकाशं काश्यपेयं महद्युतिम्। तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्॥ १॥ japākusumasaṁkāśaṁ kāśyapeyaṁ mahadyutim | tamo’riṁ sarvapāpaghnaṁ praṇato’smi divākaram || 1|| Molim se Surji, onom koji čini dan, uništitelju svih grijehova, neprijatelju tame, potomku Kašjape[1], onom koji sija poput đapa svijeta[2]. दधिशङ्खतुषाराभं क्शीरोदार्णवसंभवम्। नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्॥ २॥ dadhiśaṅkhatuṣārābhaṁ kśīrodārṇavasaṁbhavam | namāmi śaśinaṁ somaṁ śambhormukuṭabhūṣaṇam …
Drugo poglavlje druge knjige Śrīmad Devībhāgavatam Mahāpurāṇe सूत उवाच sūta uvāca एकदा तीर्थयात्रायां व्रजन्पाराशरो मुनिः॥ आजगाम महातेजाः कालिंद्यास्तटमुत्तमम्॥१। ekadā tīrthayātrāyāṁ vrajanpārāśaro muniḥ || ājagāma mahātejāḥ kāliṁdyāstaṭamuttamam ||1| निषदमाह धर्मत्मा कुर्वन्तं भोजनं तदा। प्रापयस्व परं परं कालिंद्या उडुपेन माम्॥२॥ niṣadamāha dharmatmā …
Opis Astrologije पितामह-नारद-वसिष्ट-कश्यपादिसुनिर्मितं ज्योतिश्शास्त्रैकस्कन्धरुपं जन्मनानाविधफलादेश्फलकं वेदचक्षुरुपं द्विजानामध्ययनीयं शास्त्रं होराशब्द वाज्यम्। pitāmaha-nārada-vasiṣṭa-kaśyapādisunirmitaṁ jyotiśśāstraikaskandharupaṁ janmanānāvidhaphalādeśphalakaṁ vedacakṣurupaṁ dvijānāmadhyayanīyaṁ śāstraṁ horāśabda vājyam | Nauka (Šastra) astrologije, označena riječju Hora, je objavljena od strane mudraca Pitamahe (Univerzalnog Oca, Brahme), Narade, Vašište i Kašjape. Sastoji se …