अथ सूर्यमण्डलाष्टकम् atha sūryamaṇḍalāṣṭakam नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूती स्थिति नाश हेतवे। त्रयीमयाय त्रिगुणात्म धारिणे विरञ्चि नारायण शङ्करात्मन्॥ १॥ namaḥ savitre jagadekacakṣuṣe jagatprasūtī sthiti nāśa hetave | trayīmayāya triguṇātma dhāriṇe virañci nārāyaṇa śaṅkarātman || 1|| namaḥ – naklon, klanjanje savitre – Ime Devate …
जपाकुसुमसंकाशं काश्यपेयं महद्युतिम्। तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्॥ १॥ japākusumasaṁkāśaṁ kāśyapeyaṁ mahadyutim | tamo’riṁ sarvapāpaghnaṁ praṇato’smi divākaram || 1|| Molim se Surji, onom koji čini dan, uništitelju svih grijehova, neprijatelju tame, potomku Kašjape[1], onom koji sija poput đapa svijeta[2]. दधिशङ्खतुषाराभं क्शीरोदार्णवसंभवम्। नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्॥ २॥ dadhiśaṅkhatuṣārābhaṁ kśīrodārṇavasaṁbhavam | namāmi śaśinaṁ somaṁ śambhormukuṭabhūṣaṇam …