ॐ गणानां त्वा गणपतिं हवामहे कवि कवीनामुपमश्रवस्तमम्। ज्येस्ठराजम् ब्रह्मनां ब्रह्मणस्पत आ नः श्रीनवन्नूतिभिः सीद सादनम्॥ om gaṇānāṁ tvā gaṇapatiṁ havāmahe kavi kavīnāmupamaśravastamam | jyesṭharājam brahmanāṁ brahmaṇaspata ā naḥ śrīnavannūtibhiḥ sīda sādanam || Uvod Termin Bhakti dolazi iz korijena riječi ‘Bhaj’, …
देवराजसेव्यमानपावनांघ्रिपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम्। नारदादियोगिवृन्दवन्दितं दिगंबरं काशिकापुराधिनाथकालभैरवं भजे॥ १॥ devarājasevyamānapāvanāṁghripaṅkajaṁ vyālayajñasūtraminduśekharaṁ kṛpākaram | nāradādiyogivṛndavanditaṁ digaṁbaraṁ kāśikāpurādhināthakālabhairavaṁ bhaje || 1|| Pjevam u slavu Kālabhairave, koji je vladar grada Kāśi, koji je ukrašen lotosovim stopalima, koga štiti i služi Indra (Devarāja), koji ima …