Opis Astrologije पितामह-नारद-वसिष्ट-कश्यपादिसुनिर्मितं ज्योतिश्शास्त्रैकस्कन्धरुपं जन्मनानाविधफलादेश्फलकं वेदचक्षुरुपं द्विजानामध्ययनीयं शास्त्रं होराशब्द वाज्यम्। pitāmaha-nārada-vasiṣṭa-kaśyapādisunirmitaṁ jyotiśśāstraikaskandharupaṁ janmanānāvidhaphalādeśphalakaṁ vedacakṣurupaṁ dvijānāmadhyayanīyaṁ śāstraṁ horāśabda vājyam | Nauka (Šastra) astrologije, označena riječju Hora, je objavljena od strane mudraca Pitamahe (Univerzalnog Oca, Brahme), Narade, Vašište i Kašjape. Sastoji se …