षष्टोऽध्यायः ṣaṣṭo’dhyāyaḥ योगाध्याय – Yogādhyāya Poglavlje o Yogama रुचकभद्रकहंसकमालवाः सशशका इति पञ्च च कीर्तिताः। स्वभवनोच्चगतेषु चतुष्टये क्षितिसुतादिषु तान् क्रमशो वदेत्॥ १॥ rucakabhadrakahaṁsakamālavāḥ saśaśakā iti pañca ca kīrtitāḥ | svabhavanoccagateṣu catuṣṭaye kṣitisutādiṣu tān kramaśo vadet || 1|| Ručaka, Bhadra, Hamsa, …
पंचमोऽध्याय paṁcamo’dhyāya कर्माजीव प्रकरण karmājīva prakaraṇa अर्थाप्ती कथयेद्विलग्नशशिनोः प्राबल्यतः खेचरेः कर्मस्थैः पातृमातृशात्रवसुहृद्ब्र्हात्रादिभः स्त्रीधनात्। भृत्याद्वा दिननाथलग्नशशिनां मध्ये बलीयांस्ततः कर्मेशस्थनवाम्शराशिपवशाद्वृत्तिं जगुस्तद्विदः॥ १॥ arthāptī kathayedvilagnaśaśinoḥ prābalyataḥ khecareḥ karmasthaiḥ pātṛmātṛśātravasuhṛdbrhātrādibhaḥ strīdhanāt | bhṛtyādvā dinanāthalagnaśaśināṁ madhye balīyāṁstataḥ karmeśasthanavāmśarāśipavaśādvṛttiṁ jagustadvidaḥ || 1|| Treba objaviti dobijanje bogatstva …
चतुर्थोऽध्यायः caturtho’dhyāyaḥ ग्रहबल – Graha bala वीर्यंशड्विधमाहकालजबलंचेबलंस्वोच्चजं दिग्विर्यंत्वयनोद्भवंदिविषदांस्थानोद्भवंचक्रमात्। निश्यारेन्दुसिताःपरेदिविसदाज्ञःशुक्लपक्षेशुभाः कृष्णेऽन्येचनिजाब्दमासदिनहोरास्वङ्ध्रिवृधद्ध्याक्रमात्॥१॥ vīryaṁ śaḍvidhamāha kālajabalaṁ ceabalaṁ svoccajaṁ digviryaṁ tvayanodbhavaṁ diviṣadāṁ sthānodbhavaṁ ca kramāt | niśyārendusitāḥ pare divi sadā jñaḥ śuklapakṣe śubhāḥ kṛṣṇe’nye ca nijābdamāsadinahorāsvaṅdhrivṛdhaddhyā kramāt || 1|| Postoji šest snaga …
तृतीयोऽध्यायः tṛtīyo’dhyāyaḥ Treće poglavlje वर्ग-विभाग varga-vibhāga Podjela Vargi क्षेत्रत्रिभागनवभागदशांशहोरात्रिंशंशसप्तलवषष्टिलवाः कलांशाः। ते द्वादशांशसहिता दशवर्गसंज्ञा वर्गोत्तमो निजनिजे भवने नवांशः॥ kṣetratribhāganavabhāgadaśāṁśahorātriṁśaṁśasaptalavaṣaṣṭilavāḥ kalāṁśāḥ | te dvādaśāṁśasahitā daśavargasaṁjñā vargottamo nijanije bhavane navāṁśaḥ || Kṣetra (ili luk od 300), Drekkāṇa (1/3 znaka ili luk od 100), …
ग्रह भेद Graha bheda Podjela Graha (Planeta) ताम्रं स्वर्णं पितृशुभफलं चात्मसौख्यप्रतापं धैर्यं शौर्यं समितिविजयं राजसेवं प्रकाशम्। शौवं कार्यं वनगिरिगतिं होमकार्यप्रवृत्तिं देवस्थानं कथयतु बुधस्तैक्ष्ण्यमुत्साहमर्कात्॥ १॥ tāmraṁ svarṇaṁ pitṛśubhaphalaṁ cātmasaukhyapratāpaṁ dhairyaṁ śauryaṁ samitivijayaṁ rājasevaṁ prakāśam | śauvaṁ kāryaṁ vanagirigatiṁ homakāryapravṛttiṁ devasthānaṁ kathayatu …