ॐ गणानां त्वा गणपतिं हवामहे कवि कवीनामुपमश्रवस्तमम्। ज्येस्ठराजम् ब्रह्मनां ब्रह्मणस्पत आ नः श्रीनवन्नूतिभिः सीद सादनम्॥ om gaṇānāṁ tvā gaṇapatiṁ havāmahe kavi kavīnāmupamaśravastamam | jyesṭharājam brahmanāṁ brahmaṇaspata ā naḥ śrīnavannūtibhiḥ sīda sādanam || Uvod Termin Bhakti dolazi iz korijena riječi ‘Bhaj’, …
Drugo poglavlje druge knjige Śrīmad Devībhāgavatam Mahāpurāṇe सूत उवाच sūta uvāca एकदा तीर्थयात्रायां व्रजन्पाराशरो मुनिः॥ आजगाम महातेजाः कालिंद्यास्तटमुत्तमम्॥१। ekadā tīrthayātrāyāṁ vrajanpārāśaro muniḥ || ājagāma mahātejāḥ kāliṁdyāstaṭamuttamam ||1| निषदमाह धर्मत्मा कुर्वन्तं भोजनं तदा। प्रापयस्व परं परं कालिंद्या उडुपेन माम्॥२॥ niṣadamāha dharmatmā …