देवराजसेव्यमानपावनांघ्रिपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम्। नारदादियोगिवृन्दवन्दितं दिगंबरं काशिकापुराधिनाथकालभैरवं भजे॥ १॥ devarājasevyamānapāvanāṁghripaṅkajaṁ vyālayajñasūtraminduśekharaṁ kṛpākaram | nāradādiyogivṛndavanditaṁ digaṁbaraṁ kāśikāpurādhināthakālabhairavaṁ bhaje || 1|| Pjevam u slavu Kālabhairave, koji je vladar grada Kāśi, koji je ukrašen lotosovim stopalima, koga štiti i služi Indra (Devarāja), koji ima …