अथ सूर्यमण्डलाष्टकम् atha sūryamaṇḍalāṣṭakam नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूती स्थिति नाश हेतवे। त्रयीमयाय त्रिगुणात्म धारिणे विरञ्चि नारायण शङ्करात्मन्॥ १॥ namaḥ savitre jagadekacakṣuṣe jagatprasūtī sthiti nāśa hetave | trayīmayāya triguṇātma dhāriṇe virañci nārāyaṇa śaṅkarātman || 1|| namaḥ – naklon, klanjanje savitre – Ime Devate …
षष्टोऽध्यायः ṣaṣṭo’dhyāyaḥ योगाध्याय – Yogādhyāya Poglavlje o Yogama रुचकभद्रकहंसकमालवाः सशशका इति पञ्च च कीर्तिताः। स्वभवनोच्चगतेषु चतुष्टये क्षितिसुतादिषु तान् क्रमशो वदेत्॥ १॥ rucakabhadrakahaṁsakamālavāḥ saśaśakā iti pañca ca kīrtitāḥ | svabhavanoccagateṣu catuṣṭaye kṣitisutādiṣu tān kramaśo vadet || 1|| Ručaka, Bhadra, Hamsa, …
पंचमोऽध्याय paṁcamo’dhyāya कर्माजीव प्रकरण karmājīva prakaraṇa अर्थाप्ती कथयेद्विलग्नशशिनोः प्राबल्यतः खेचरेः कर्मस्थैः पातृमातृशात्रवसुहृद्ब्र्हात्रादिभः स्त्रीधनात्। भृत्याद्वा दिननाथलग्नशशिनां मध्ये बलीयांस्ततः कर्मेशस्थनवाम्शराशिपवशाद्वृत्तिं जगुस्तद्विदः॥ १॥ arthāptī kathayedvilagnaśaśinoḥ prābalyataḥ khecareḥ karmasthaiḥ pātṛmātṛśātravasuhṛdbrhātrādibhaḥ strīdhanāt | bhṛtyādvā dinanāthalagnaśaśināṁ madhye balīyāṁstataḥ karmeśasthanavāmśarāśipavaśādvṛttiṁ jagustadvidaḥ || 1|| Treba objaviti dobijanje bogatstva …
तृतीयोऽध्यायः tṛtīyo’dhyāyaḥ Treće poglavlje वर्ग-विभाग varga-vibhāga Podjela Vargi क्षेत्रत्रिभागनवभागदशांशहोरात्रिंशंशसप्तलवषष्टिलवाः कलांशाः। ते द्वादशांशसहिता दशवर्गसंज्ञा वर्गोत्तमो निजनिजे भवने नवांशः॥ kṣetratribhāganavabhāgadaśāṁśahorātriṁśaṁśasaptalavaṣaṣṭilavāḥ kalāṁśāḥ | te dvādaśāṁśasahitā daśavargasaṁjñā vargottamo nijanije bhavane navāṁśaḥ || Kṣetra (ili luk od 300), Drekkāṇa (1/3 znaka ili luk od 100), …
ग्रह भेद Graha bheda Podjela Graha (Planeta) ताम्रं स्वर्णं पितृशुभफलं चात्मसौख्यप्रतापं धैर्यं शौर्यं समितिविजयं राजसेवं प्रकाशम्। शौवं कार्यं वनगिरिगतिं होमकार्यप्रवृत्तिं देवस्थानं कथयतु बुधस्तैक्ष्ण्यमुत्साहमर्कात्॥ १॥ tāmraṁ svarṇaṁ pitṛśubhaphalaṁ cātmasaukhyapratāpaṁ dhairyaṁ śauryaṁ samitivijayaṁ rājasevaṁ prakāśam | śauvaṁ kāryaṁ vanagirigatiṁ homakāryapravṛttiṁ devasthānaṁ kathayatu …
जपाकुसुमसंकाशं काश्यपेयं महद्युतिम्। तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्॥ १॥ japākusumasaṁkāśaṁ kāśyapeyaṁ mahadyutim | tamo’riṁ sarvapāpaghnaṁ praṇato’smi divākaram || 1|| Molim se Surji, onom koji čini dan, uništitelju svih grijehova, neprijatelju tame, potomku Kašjape[1], onom koji sija poput đapa svijeta[2]. दधिशङ्खतुषाराभं क्शीरोदार्णवसंभवम्। नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्॥ २॥ dadhiśaṅkhatuṣārābhaṁ kśīrodārṇavasaṁbhavam | namāmi śaśinaṁ somaṁ śambhormukuṭabhūṣaṇam …