आप्रजं निर्विकल्पं निराकारमेकं निरानन्दमानन्दमद्वैतपूर्णं। परं निर्गुणं निर्विशेषं निरीहं पब्रह्मरूपं गणेशं भजेम॥१॥ āprajaṁ nirvikalpaṁ nirākāramekaṁ nirānandamānandamadvaitapūrṇaṁ | paraṁ nirguṇaṁ nirviśeṣaṁ nirīhaṁ pabrahmarūpaṁ gaṇeśaṁ bhajema ||1|| Obožavamo ne rođenog, nepromjenivog, bez oblika, onog koji je iznad blaženstva i pun blaženstva, koji je …