Śrī Kālabhairavāṣṭakaṁ
देवराजसेव्यमानपावनांघ्रिपङ्कजं
व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम्।
नारदादियोगिवृन्दवन्दितं दिगंबरं
काशिकापुराधिनाथकालभैरवं भजे॥ १॥
devarājasevyamānapāvanāṁghripaṅkajaṁ
vyālayajñasūtraminduśekharaṁ kṛpākaram |
nāradādiyogivṛndavanditaṁ digaṁbaraṁ
kāśikāpurādhināthakālabhairavaṁ bhaje || 1||
Pjevam u slavu Kālabhairave, koji je vladar grada Kāśi, koji je ukrašen lotosovim stopalima, koga štiti i služi Indra (Devarāja), koji ima svetu vrpcu napravljenu od zmije, koji na svom čelu ima Mjesec, koji je prebivalište milosti, kome su pjevali Nārada i ostali nebeski pjesnici i koji je obučen u pravce svijeta. ||1||
भानुकोटिभास्वरं भवाब्धितारकं परं
नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम्।
कालकालमंबुजाक्षमक्षशूलमक्षरं
काशिकापुराधिनाथकालभैरवं भजे॥ २॥
bhānukoṭibhāsvaraṁ bhavābdhitārakaṁ paraṁ
nīlakaṇṭhamīpsitārthadāyakaṁ trilocanam |
kālakālamaṁbujākṣamakṣaśūlamakṣaraṁ
kāśikāpurādhināthakālabhairavaṁ bhaje || 2||
Pjevam u slavu Kālabhairave, koji je vladar grada Kāśi, koji je sjajan kao milion Sunaca, koji razrešava okean ciklusa rođenje, koji je vrhovni, koji ima plavi vrat, koji nam ispunjava naše želje, koji ima tri oka, koji je Kāla Kāla (kraj kraja), koji ima oči poput lotosa, kojima besmrtno koplje i koji je besmrtan. ||2||
शूलटंकपाशदण्डपाणिमादिकारणं
श्यामकायमादिदेवमक्षरं निरामयम्।
भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं
काशिकापुराधिनाथकालभैरवं भजे॥ ३॥
śūlaṭaṁkapāśadaṇḍapāṇimādikāraṇaṁ
śyāmakāyamādidevamakṣaraṁ nirāmayam |
bhīmavikramaṁ prabhuṁ vicitratāṇḍavapriyaṁ
kāśikāpurādhināthakālabhairavaṁ bhaje || 3||
Pjevam u slavu Kālabhairave, koji je vladar grada Kāśi, koji ima koplje, lopatu, vrpcu i mač u Svojim rukama, koji je uzrok prije početka, koji ima sivo (premazano) tijelo, koji je prva Deva, koji je neprolazan, koji je oslobođen bolesti i zdravlja, koji je neizmjerno moćan, koji je Gospod i koji voli Svoj Tāṇḍava ples. ||3||
भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं
भक्तवत्सलं स्थितं समस्तलोकविग्रहम्।
विनिक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं
काशिकापुराधिनाथकालभैरवं भजे॥ ४॥
bhuktimuktidāyakaṁ praśastacāruvigrahaṁ
bhaktavatsalaṁ sthitaṁ samastalokavigraham |
vinikvaṇanmanojñahemakiṅkiṇīlasatkaṭiṁ
kāśikāpurādhināthakālabhairavaṁ bhaje || 4||
Pjevam u slavu Kālabhairave, koji je vladar grada Kāśi, koji ispunjava sve želje i spašava, koji ima privlačnu pojavu, koji je omiljen Svojim poklonicima, koji je nepokretan, koji uzima različite manifestacije i stvara svijet i koji ima predivnu zvlatnu vrpcu oko pojasa sa malim melodičnim zvonima. ||4||
धर्मसेतुपालकं त्वधर्ममार्गनाशनं
कर्मपाशमोचकं सुशर्मधायकं विभुम्।
स्वर्णवर्णशेषपाशशोभितांगमण्डलं
काशिकापुराधिनाथकालभैरवं भजे॥ ५॥
dharmasetupālakaṁ tvadharmamārganāśanaṁ
karmapāśamocakaṁ suśarmadhāyakaṁ vibhum |
svarṇavarṇaśeṣapāśaśobhitāṁgamaṇḍalaṁ
kāśikāpurādhināthakālabhairavaṁ bhaje || 5||
Pjevam u slavu Kālabhairave, koji je vladar grada Kāśi, koji brine o ispravnosti, koji uništava pogrešne staze, koji nas oslobađa od stega Karme ili djela, koji nas blagosilja sijanjem, koji je sjajan i čiji su dijelovi tijela ukrašeni sa predivnim vrpcama zlatne boje. ||5||
रत्नपादुकाप्रभाभिरामपादयुग्मकं
नित्यमद्वितीयमिष्टदैवतं निरंजनम्।
मृत्युदर्पनाशनं करालदंष्ट्रमोक्षणं
काशिकापुराधिनाथकालभैरवं भजे॥ ६॥
ratnapādukāprabhābhirāmapādayugmakaṁ
nityamadvitīyamiṣṭadaivataṁ niraṁjanam |
mṛtyudarpanāśanaṁ karāladaṁṣṭramokṣaṇaṁ
kāśikāpurādhināthakālabhairavaṁ bhaje || 6||
Pjevam u slavu Kālabhairave, koji je vladar grada Kāśi, čija su stopala ukrašena sa dvije zlatne sandale i koje posjeduju brilijantan sjajn, koji je vječan, koji je nedjeljiv, koji ispunjava naše želje, koji je bez želja, koji uništava ponos smrti (jer je iznad smrti) i koji oslobađa dušu pomoću Svojih zuba.|| 6||
अट्टहासभिन्नपद्मजाण्डकोशसंततिं
दृष्टिपात्तनष्टपापजालमुग्रशासनम्।
अष्टसिद्धिदायकं कपालमालिकाधरं
काशिकापुराधिनाथकालभैरवं भजे॥ ७॥
aṭṭahāsabhinnapadmajāṇḍakośasaṁtatiṁ
dṛṣṭipāttanaṣṭapāpajālamugraśāsanam |
aṣṭasiddhidāyakaṁ kapālamālikādharaṁ
kāśikāpurādhināthakālabhairavaṁ bhaje || 7||
Pjevam u slavu Kālabhairave, koji je vladar grada Kāśi, čiji je glasni urlik dovoljan da potpuno uništi manifestaciju kreiranu od Brahme rođenog iz lotosa, čiji milostivi pogled je u stanju da uništi sve grijehe, koji je moćni vladar, koji daje osam Siddhija.||7||
भूतसंघनायकं विशालकीर्तिदायकं
काशिवासलोकपुण्यपापशोधकं विभुम्।
नीतिमार्गकोविदं पुरातनं जगत्पतिं
काशिकापुराधिनाथकालभैरवं भजे॥ ८॥
bhūtasaṁghanāyakaṁ viśālakīrtidāyakaṁ
kāśivāsalokapuṇyapāpaśodhakaṁ vibhum |
nītimārgakovidaṁ purātanaṁ jagatpatiṁ
kāśikāpurādhināthakālabhairavaṁ bhaje || 8||
Pjevam u slavu Kālabhairave, koji je vladar grada Kāśi, koji je vođa duhova i utvara, koji pokazuje neizmjerljivu slavu, koji spašava sve ljude koji borave u Kāśi od njihovog grijeha i vrlina, koji je sjajan, koji je objasnio put ispravnosti, koji je vječno star i koji je kontroler Univerzuma.
॥ फल श्रुति॥
कालभैरवाष्टकं पठंति ये मनोहरं
ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनम्।
शोकमोहदैन्यलोभकोपतापनाशनं
प्रयान्ति कालभैरवांघ्रिसन्निधिं नरा ध्रुवम्
|| phala śruti ||
kālabhairavāṣṭakaṁ paṭhaṁti ye manoharaṁ
jñānamuktisādhanaṁ vicitrapuṇyavardhanam |
śokamohadainyalobhakopatāpanāśanaṁ
prayānti kālabhairavāṁghrisannidhiṁ narā dhruvam
॥ इति श्रीमछंकराचार्यविरचितं श्री कालभैरवाष्टकं संपूर्णम्॥
|| iti śrīmachaṁkarācāryaviracitaṁ śrī kālabhairavāṣṭakaṁ saṁpūrṇam ||
Onaj koji proučava ovih osam stihova o Kālabhairavi – koji je privlačan, koji je izvor znanja i oslobođenja, koji povećava ispravnost kod osobe i koji uništava tufu, vezanost, depresiju, zavist, ljutnju i vrelinu – kreće se ka stopalama Śive (Kālabhairave) sigurno.
Tag:Kala Bhairava, Shiva