Annapurna mantra
अन्नपूर्णेश्वरीमन्त्रं वक्ष्येभीष्टप्रदायकम्।
कुबेरोयामुपास्याशुलब्धवान्निधिनाथताम्॥१॥
annapūrṇeśvarīmantraṁ vakṣyebhīṣṭapradāyakam|
kuberoyāmupāsyāśulabdhavānnidhināthatām ||1||
शम्भोभोःसख्यं दिगिशत्वं कैलासाधीशतामपि।
वेदादिर्गिरिजापद्मामन्मथोहृदयंभग॥२॥
śambhobhoḥsakhyaṁ digiśatvaṁ kailāsādhīśatāmapi|
vedādirgirijāpadmāmanmathohṛdayaṁbhaga ||2||
वतिमाहेश्वरिप्रान्तेन्नपूर्णेदहनाङ्गना।
प्रोक्ता विनशतिवर्णेयं विद्यास्याद्द्रुहिणोमुनिः॥३॥
vatimāheśvariprāntennapūrṇedahanāṅganā|
proktā vinaśativarṇeyaṁ vidyāsyāddruhiṇomuniḥ ||3||
कृतिश्चन्दोन्नपूर्णेशी देवता परिक्रीर्तिता।
षड्दीर्घाढ्येन हृल्लेखाबीजेन स्यात्षडङ्गकम्॥४॥
kṛtiścandonnapūrṇeśī devatā parikrīrtitā|
ṣaḍdīrghāḍhyena hṛllekhābījena syātṣaḍaṅgakam ||4||
Ovdje je opisana Annapurnešvari mantra, pomoću koje je Kubera postao vladar bogastva, prijatelj Šive, Dikpala i kralj Kailaša.
Vedādi (Auṁ), Girijā (Hrīṁ), Padmā (Śrīṁ), Manmatha (Klīṁ), Hṛdaya (Namaḥ), onda Bhagavati Māheśvari, onda Annapūrṇe i na kraju Dahanāṅganā (Svāhā) čini ovu mantru od dvadeset slogova.
Ṛṣi ove mantre je Druhiṇa (Brahmā) Čanda je kṛti i Devatā je Ānnapūrṇeśī.
Ṣaḍaṅga ṇyasu treba uraditi sa hṛllekhābījom i sest dugih vokala|
Mantra
ॐ ह्रीं श्रीं क्लीं भगवती माहेश्वरी अन्नपूर्णे स्वाहा
om hrīṁ śrīṁ klīṁ bhagavatī māheśvarī annapūrṇe svāhā
Viniyoga
अस्य श्री अन्नपूर्णा मन्त्रस्य द्रुहिण ऋषिः कृतिश्चन्दः अन्नपूर्णेशी देवता ममाभीष्ट-सिद्धये जपे विनियोगः
asya śrī annapūrṇā mantrasya druhiṇa ṛṣiḥ kṛtiścandaḥ annapūrṇeśī devatā mamābhīṣṭa-siddhaye jape viniyogaḥ
Ṣaḍaṅga Nyāsa
ह्रां हृदयाय नमः
hrāṁ hṛdayāya namaḥ
ह्रैं कवचाय हुं
hraiṁ kavacāya huṁ
ह्रीं शिरसे स्वाहा
hrīṁ śirase svāhā
ह्रौं नेत्रत्रयाय वौषट्
hrauṁ netratrayāya vauṣaṭ
ह्रूं शिखायै वषट्
hrūṁ śikhāyai vaṣaṭ
ह्रः अस्त्राय फट्
hraḥ astrāya phaṭ
Dhyāna
तप्तस्वर्णनिभा शशाङ्कमुकुटा रत्नप्रभाभासुर नन
वस्त्रविराजितात्रिनयना भूमीरमाभ्यां युता।
दर्वींहाटकभाजनं चदधतीरम्योच्चपीनस्तनी नृत्यन्तं
शिवमाकलय्यमुदिताध्येयान्नपूर्णेश्वरी॥७॥
taptasvarṇanibhā śaśāṅkamukuṭā ratnaprabhābhāsura nana
vastravirājitātrinayanā bhūmīramābhyāṁ yutā |
darvīṁhāṭakabhājanaṁ cadadhatīramyoccapīnastanī nṛtyantaṁ śivamākalayyamuditādhyeyānnapūrṇeśvarī ||7||
Treba meditirati na Annapurnešvari koja ima ten poput ugrijanog zlata, koja nosi dijademu od Čandre, sjajna sa zracima dragulja, okićena različitim haljinama, koja ima tri oka i živi sa Ramom i Bhumi, koja su svoje dvije ruke drži kutlaču i zlatnu posudu, ima predivne i izražene grudi i oduševljena zagrljajem Šive koji pleše.